#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - सुवृश्च् (Samskrit Shabdroop - सुवृश्च्)

सुवृश्च्

चकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

सुवृट् / सुवृड्

सुवृश्चौ

सुवृश्चः

द्वितीया

सुवृश्चम्

सुवृश्चौ

सुवृश्चः

तृतीया

सुवृश्चा

सुवृड्भ्याम्

सुवृड्भिः

चतुर्थी

सुवृश्चे

सुवृड्भ्याम्

सुवृड्भ्यः

पञ्चमी

सुवृश्चः

सुवृड्भ्याम्

सुवृड्भ्यः

षष्ठी

सुवृश्चः

सुवृश्चोः

सुवृश्चाम्

सप्तमी

सुवृश्चि

सुवृश्चोः

सुवृट्त्सु / सुवृट्सु

सम्बोधनम्

हे सुवृट्! / हे सुवृड्!

हे सुवृश्चौ!

हे सुवृश्चः!