Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - महत् (Samskrit Shabdroop - महत्)

महत्

तकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामहान्महान्तौमहान्तः
द्वितीया (to)महान्तम्महान्तौमहतः
तृतीया (by/with/through)महतामहद्भ्याम्महद्भिः
चतुर्थी (to/for)महतेमहद्भ्याम्महद्भ्यः
पञ्चमी (from)महतःमहद्भ्याम्महद्भ्यः
षष्ठी (of/'s)महतःमहतोःमहताम्
सप्तमी (in/on/at/among)महतिमहतोःमहत्सु
सम्बोधनम् (O!)हे महन्!हे महान्तौ!हे महान्तः!