Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - पयोमुच् (Samskrit Shabdroop - पयोमुच्)

पयोमुच्

चकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमापयोमुक् / पयोमुग्पयोमुचौपयोमुचः
द्वितीया (to)पयोमुचम्पयोमुचौपयोमुचः
तृतीया (by/with/through)पयोमुचापयोमुग्भ्याम्पयोमुग्भिः
चतुर्थी (to/for)पयोमुचेपयोमुग्भ्याम्पयोमुग्भ्यः
पञ्चमी (from)पयोमुचःपयोमुग्भ्याम्पयोमुग्भ्यः
षष्ठी (of/'s)पयोमुचःपयोमुचोःपयोमुचाम्
सप्तमी (in/on/at/among)पयोमुचिपयोमुचोःपयोमुक्षु
सम्बोधनम् (O!)हे पयोमुक्! / हे पयोमुग्!हे पयोमुक्!हे पयोमुग्!