#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - पयोमुच् (Samskrit Shabdroop - पयोमुच्)

पयोमुच्

चकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

पयोमुक् / पयोमुग्

पयोमुचौ

पयोमुचः

द्वितीया

पयोमुचम्

पयोमुचौ

पयोमुचः

तृतीया

पयोमुचा

पयोमुग्भ्याम्

पयोमुग्भिः

चतुर्थी

पयोमुचे

पयोमुग्भ्याम्

पयोमुग्भ्यः

पञ्चमी

पयोमुचः

पयोमुग्भ्याम्

पयोमुग्भ्यः

षष्ठी

पयोमुचः

पयोमुचोः

पयोमुचाम्

सप्तमी

पयोमुचि

पयोमुचोः

पयोमुक्षु

सम्बोधनम्

हे पयोमुक्! / हे पयोमुग्!

हे पयोमुक्!

हे पयोमुग्!