पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - पयोमुच् (Samskrit Shabdroop - पयोमुच्)

पयोमुच्

चकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमापयोमुक् / पयोमुग्पयोमुचौपयोमुचः
द्वितीयापयोमुचम्पयोमुचौपयोमुचः
तृतीयापयोमुचापयोमुग्भ्याम्पयोमुग्भिः
चतुर्थीपयोमुचेपयोमुग्भ्याम्पयोमुग्भ्यः
पञ्चमीपयोमुचःपयोमुग्भ्याम्पयोमुग्भ्यः
षष्ठीपयोमुचःपयोमुचोःपयोमुचाम्
सप्तमीपयोमुचिपयोमुचोःपयोमुक्षु
सम्बोधनम्हे पयोमुक्! / हे पयोमुग्!हे पयोमुक्!हे पयोमुग्!