Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - सुती (Samskrit Shabdroop - सुती)

सुती

ईकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमासुतीःसुत्यौसुत्यः
द्वितीया (to)सुत्यम्सुत्यौसुत्यः
तृतीया (by/with/through)सुत्यासुतीभ्याम्सुतीभिः
चतुर्थी (to/for)सुत्येसुतीभ्याम्सुतीभ्यः
पञ्चमी (from)सुत्युःसुतीभ्याम्सुतीभ्यः
षष्ठी (of/'s)सुत्युःसुत्योःसुत्याम्
सप्तमी (in/on/at/among)सुत्यिसुत्योःसुतीषु
सम्बोधनम् (O!)हे सुतीः !हे सुत्यौ !हे सुत्यः !