Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - सखी (Samskrit Shabdroop - सखी)

सखी

ईकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमासखासखायौसखायः
द्वितीया (to)सखायम्सखायौसख्यः
तृतीया (by/with/through)सख्यासखीभ्याम्सखीभिः
चतुर्थी (to/for)सख्येसखीभ्याम्सखीभ्यः
पञ्चमी (from)सख्युःसखीभ्याम्सखीभ्यः
षष्ठी (of/'s)सख्युःसख्योःसख्याम्
सप्तमी (in/on/at/among)सख्यिसख्योःसखीषु
सम्बोधनम् (O!)हे सखीः !हे सखायौ !हे सखायः !