Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - सुस्मृते (Samskrit Shabdroop - सुस्मृते)

सुस्मृते

एकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमासुस्मृतिसुस्मृतिनीसुस्मृतीनि
द्वितीया (to)सुस्मृतिसुस्मृतिनीसुस्मृतीनि
तृतीया (by/with/through)सुस्मृतिना / सुस्मृतयासुस्मृतिभ्याम्सुस्मृतिभिः
चतुर्थी (to/for)सुस्मृतिने / सुस्मृतयेसुस्मृतिभ्याम्सुस्मृतिभ्यः
पञ्चमी (from)सुस्मृतिनः /सुस्मृतेःसुस्मृतिभ्याम्सुस्मृतिभ्यः
षष्ठी (of/'s)सुस्मृतिनः/सुस्मृतेःसुस्मृतिनोः / सुस्मृतयोःसुस्मृतयाम्
सप्तमी (in/on/at/among)सुस्मृतयि / सुस्मृतिनिसुस्मृतिनोः / सुस्मृतयोःसुस्मृतिषु
सम्बोधनम् (O!)हे सुस्मृते! / हे सुस्मृति!हे सुस्मृतिनी!हे सुस्मृतीनि!