#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - सुस्मृते (Samskrit Shabdroop - सुस्मृते)

सुस्मृते

एकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

सुस्मृति

सुस्मृतिनी

सुस्मृतीनि

द्वितीया

सुस्मृति

सुस्मृतिनी

सुस्मृतीनि

तृतीया

सुस्मृतिना / सुस्मृतया

सुस्मृतिभ्याम्

सुस्मृतिभिः

चतुर्थी

सुस्मृतिने / सुस्मृतये

सुस्मृतिभ्याम्

सुस्मृतिभ्यः

पञ्चमी

सुस्मृतिनः /सुस्मृतेः

सुस्मृतिभ्याम्

सुस्मृतिभ्यः

षष्ठी

सुस्मृतिनः/सुस्मृतेः

सुस्मृतिनोः / सुस्मृतयोः

सुस्मृतयाम्

सप्तमी

सुस्मृतयि / सुस्मृतिनि

सुस्मृतिनोः / सुस्मृतयोः

सुस्मृतिषु

सम्बोधनम्

हे सुस्मृते! / हे सुस्मृति!

हे सुस्मृतिनी!

हे सुस्मृतीनि!