Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - प्ररै (Samskrit Shabdroop - प्ररै)

प्ररै

ऐकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाप्ररिप्ररिणीप्ररीणि
द्वितीया (to)प्ररिप्ररिणीप्ररीणि
तृतीया (by/with/through)प्ररिणाप्रराभ्याम्प्रराभिः
चतुर्थी (to/for)प्ररिणेप्रराभ्याम्प्रराभ्यः
पञ्चमी (from)प्ररिणःप्रराभ्याम्प्रराभ्यः
षष्ठी (of/'s)प्ररिणःप्ररिणोःप्ररीणाम्
सप्तमी (in/on/at/among)प्ररिणिप्ररिणोःप्ररासु
सम्बोधनम् (O!)हे प्ररे! / हे प्ररि!हे प्ररिणी!हे प्ररीणि!