Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - सुलू (Samskrit Shabdroop - सुलू)

सुलू

ऊकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमासुलुसुलुनीसुलूनि
द्वितीया (to)सुलुसुलुनीसुलूनि
तृतीया (by/with/through)सुल्वा / सुलुनासुलुभ्याम्सुलुभिः
चतुर्थी (to/for)सुलुने / सुल्वेसुलुभ्याम्सुलुभ्यः
पञ्चमी (from)सुलुनः / सुल्वःसुलुभ्याम्सुलुभ्यः
षष्ठी (of/'s)सुलुनः /सुल्वःसुलुनोः / सुल्वोःसुलूनाम् / सुल्वाम्
सप्तमी (in/on/at/among)सुलुनि / सुल्विसुलुनोः / सुल्वोःसुलुषु
सम्बोधनम् (O!)हे सुलु! / हे सुलो!हे सुलुनी!हे सुलूनि!