#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - सुलू (Samskrit Shabdroop - सुलू)

सुलू

ऊकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

सुलु

सुलुनी

सुलूनि

द्वितीया

सुलु

सुलुनी

सुलूनि

तृतीया

सुल्वा / सुलुना

सुलुभ्याम्

सुलुभिः

चतुर्थी

सुलुने / सुल्वे

सुलुभ्याम्

सुलुभ्यः

पञ्चमी

सुलुनः / सुल्वः

सुलुभ्याम्

सुलुभ्यः

षष्ठी

सुलुनः /सुल्वः

सुलुनोः / सुल्वोः

सुलूनाम् / सुल्वाम्

सप्तमी

सुलुनि / सुल्वि

सुलुनोः / सुल्वोः

सुलुषु

सम्बोधनम्

हे सुलु! / हे सुलो!

हे सुलुनी!

हे सुलूनि!