संस्कृत शब्दरूप - शुद्धधी (Samskrit Shabdroop - शुद्धधी)

शुद्धधी

ईकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शुद्धधीः

शुद्धधियौ

शुद्धधियः

द्वितीया

शुद्धधियम्

शुद्धधियौ

शुद्धधियः

तृतीया

शुद्धधिया

शुद्धधीभ्याम्

शुद्धधीभिः

चतुर्थी

शुद्धधिये

शुद्धधीभ्याम्

शुद्धधीभ्यः

पञ्चमी

शुद्धधियः

शुद्धधीभ्याम्

शुद्धधीभ्यः

षष्ठी

शुद्धधियः

शुद्धधियोः

शुद्धधियाम्

सप्तमी

शुद्धधियि

शुद्धधियोः

शुद्धधीषु

सम्बोधनम्

हे शुद्धधीः !

हे शुद्धधियौ !

हे शुद्धधियः !