Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - शुद्धधी (Samskrit Shabdroop - शुद्धधी)

शुद्धधी

ईकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशुद्धधीःशुद्धधियौशुद्धधियः
द्वितीया (to)शुद्धधियम्शुद्धधियौशुद्धधियः
तृतीया (by/with/through)शुद्धधियाशुद्धधीभ्याम्शुद्धधीभिः
चतुर्थी (to/for)शुद्धधियेशुद्धधीभ्याम्शुद्धधीभ्यः
पञ्चमी (from)शुद्धधियःशुद्धधीभ्याम्शुद्धधीभ्यः
षष्ठी (of/'s)शुद्धधियःशुद्धधियोःशुद्धधियाम्
सप्तमी (in/on/at/among)शुद्धधियिशुद्धधियोःशुद्धधीषु
सम्बोधनम् (O!)हे शुद्धधीः !हे शुद्धधियौ !हे शुद्धधियः !