संस्कृत शब्दरूप - सुसखि (Samskrit Shabdroop - सुसखि)

सुसखि

इकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

सुसखा

सुसखायौ

सुसखायः

द्वितीया

सुसखायम्

सुसखायौ

सुसखीन्

तृतीया

सुसखिना

सुसखिभ्याम्

सुसखिभिः

चतुर्थी

सुसखये

सुसखिभ्याम्

सुसखिभ्यः

पञ्चमी

सुसखेः

सुसखिभ्याम्

सुसखिभ्यः

षष्ठी

सुसखेः

सुसख्योः

सुसखीनाम्

सप्तमी

सुसखौ

सुसख्योः

सुसखिषु

सम्बोधनम्

हे सुसखे !

हे सुसखायौ !

हे सुसखायः !