Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - सुसखि (Samskrit Shabdroop - सुसखि)

सुसखि

इकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमासुसखासुसखायौसुसखायः
द्वितीया (to)सुसखायम्सुसखायौसुसखीन्
तृतीया (by/with/through)सुसखिनासुसखिभ्याम्सुसखिभिः
चतुर्थी (to/for)सुसखयेसुसखिभ्याम्सुसखिभ्यः
पञ्चमी (from)सुसखेःसुसखिभ्याम्सुसखिभ्यः
षष्ठी (of/'s)सुसखेःसुसख्योःसुसखीनाम्
सप्तमी (in/on/at/among)सुसखौसुसख्योःसुसखिषु
सम्बोधनम् (O!)हे सुसखे !हे सुसखायौ !हे सुसखायः !