Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - भूपति (Samskrit Shabdroop - भूपति)

भूपति

इकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाभूपतिःभूपतीभूपतयः
द्वितीया (to)भूपतिम्भूपतीभूपतीन्
तृतीया (by/with/through)भूपतिनाभूपतिभ्याम्भूपतिभिः
चतुर्थी (to/for)भूपतयेभूपतिभ्याम्भूपतिभ्यः
पञ्चमी (from)भूपतेःभूपतिभ्याम्भूपतिभ्यः
षष्ठी (of/'s)भूपतेःभूपत्योःभूपतीनाम्
सप्तमी (in/on/at/among)भूपतौभूपत्योःभूपतिषु
सम्बोधनम् (O!)हे भूपते !हे भूपती !हे भूपतयः !