संस्कृत शब्दरूप - भूपति (Samskrit Shabdroop - भूपति)

भूपति

इकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

भूपतिः

भूपती

भूपतयः

द्वितीया

भूपतिम्

भूपती

भूपतीन्

तृतीया

भूपतिना

भूपतिभ्याम्

भूपतिभिः

चतुर्थी

भूपतये

भूपतिभ्याम्

भूपतिभ्यः

पञ्चमी

भूपतेः

भूपतिभ्याम्

भूपतिभ्यः

षष्ठी

भूपतेः

भूपत्योः

भूपतीनाम्

सप्तमी

भूपतौ

भूपत्योः

भूपतिषु

सम्बोधनम्

हे भूपते !

हे भूपती !

हे भूपतयः !