Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - सुनौ (Samskrit Shabdroop - सुनौ)

सुनौ

औकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमासुनुसुनुनीसुनूनि
द्वितीया (to)सुनुसुनुनीसुनूनि
तृतीया (by/with/through)सुनुनासुनुभ्याम्सुनुभिः
चतुर्थी (to/for)सुनुनेसुनुभ्याम्सुनुभ्यः
पञ्चमी (from)सुनुनःसुनुभ्याम्सुनुभ्यः
षष्ठी (of/'s)सुनुनःसुनुनोःसुनूनाम्
सप्तमी (in/on/at/among)सुनुनिसुनुनोःसुनुषु
सम्बोधनम् (O!)हे सुनो! / हे सुनु!हे सुनुनी!हे सुनूनि!