#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - लिह् (Samskrit Shabdroop - लिह्)

लिह्

हकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

लिट् / लिड्

लिहौ

लिहः

द्वितीया

लिहम्

लिहौ

लिहः

तृतीया

लिहा

लिड्भ्याम्

लिड्भिः

चतुर्थी

लिहे

लिड्भ्याम्

लिड्भ्यः

पञ्चमी

लिहः

लिड्भ्याम्

लिड्भ्यः

षष्ठी

लिहः

लिहोः

लिहाम्

सप्तमी

लिहि

लिहोः

लिट्त्सु / लिट्सु

सम्बोधनम्

हे लिट् ! / हे लिड्!

हे लिहौ!

हे लिहः!