Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - लिह् (Samskrit Shabdroop - लिह्)

लिह्

हकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमालिट् / लिड्लिहौलिहः
द्वितीया (to)लिहम्लिहौलिहः
तृतीया (by/with/through)लिहालिड्भ्याम्लिड्भिः
चतुर्थी (to/for)लिहेलिड्भ्याम्लिड्भ्यः
पञ्चमी (from)लिहःलिड्भ्याम्लिड्भ्यः
षष्ठी (of/'s)लिहःलिहोःलिहाम्
सप्तमी (in/on/at/among)लिहिलिहोःलिट्त्सु / लिट्सु
सम्बोधनम् (O!)हे लिट् ! / हे लिड्!हे लिहौ!हे लिहः!