Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - प्रद्यो (Samskrit Shabdroop - प्रद्यो)

प्रद्यो

ओकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाप्रद्युप्रद्युनीप्रद्यूनि
द्वितीया (to)प्रद्युप्रद्युनीप्रद्यूनि
तृतीया (by/with/through)प्रद्युनाप्रद्युभ्याम्प्रद्युभिः
चतुर्थी (to/for)प्रद्युनेप्रद्युभ्याम्प्रद्युभ्यः
पञ्चमी (from)प्रद्युनःप्रद्युभ्याम्प्रद्युभ्यः
षष्ठी (of/'s)प्रद्युनःप्रद्युनोःप्रद्यूनाम्
सप्तमी (in/on/at/among)प्रद्युनिप्रद्युनोःप्रद्युषु
सम्बोधनम् (O!)हे प्रद्यो! / हे प्रद्यु!हे प्रद्युनी!हे प्रद्यूनि!