Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - प्रियक्रोष्टु (Samskrit Shabdroop - प्रियक्रोष्टु)

प्रियक्रोष्टु

उकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाप्रियक्रोष्टुप्रियक्रोष्टुनीप्रियक्रोष्टूनि
द्वितीया (to)प्रियक्रोष्टुप्रियक्रोष्टुनीप्रियक्रोष्टूनि
तृतीया (by/with/through)प्रियक्रोष्टुना / प्रियक्रोष्ट्राप्रियक्रोष्टुभ्याम्प्रियक्रोष्टुभिः / प्रियक्रोष्टभिः
चतुर्थी (to/for)प्रियक्रोष्टुने / प्रियक्रोष्टवेप्रियक्रोष्टुभ्याम्प्रियक्रोष्टुभ्यः
पञ्चमी (from)प्रियक्रोष्टुः / प्रियक्रोष्टोः/ प्रियक्रोष्टुनःप्रियक्रोष्टुभ्याम्प्रियक्रोष्टुभ्यः
षष्ठी (of/'s)प्रियक्रोष्टुः/प्रियक्रोष्टोः /प्रियक्रोष्टुनःप्रियक्रोष्टुनोः / प्रियक्रोष्ट्रोः / प्रियक्रोष्ट्वोःप्रियक्रोष्टूनाम्
सप्तमी (in/on/at/among)प्रियक्रोष्टुनि / प्रियक्रोष्टरि / प्रियक्रोष्टौप्रियक्रोष्टुनोः/ प्रियक्रोष्ट्रोः / प्रियक्रोष्ट्वोःप्रियक्रोष्टुषु
सम्बोधनम् (O!)हे प्रियक्रोष्टु ! / हे प्रियक्रोष्टो!हे प्रियक्रोष्टुनी!हे प्रियक्रोष्टूनि!