#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - प्रियक्रोष्टु (Samskrit Shabdroop - प्रियक्रोष्टु)

प्रियक्रोष्टु

उकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

प्रियक्रोष्टु

प्रियक्रोष्टुनी

प्रियक्रोष्टूनि

द्वितीया

प्रियक्रोष्टु

प्रियक्रोष्टुनी

प्रियक्रोष्टूनि

तृतीया

प्रियक्रोष्टुना / प्रियक्रोष्ट्रा

प्रियक्रोष्टुभ्याम्

प्रियक्रोष्टुभिः / प्रियक्रोष्टभिः

चतुर्थी

प्रियक्रोष्टुने / प्रियक्रोष्टवे

प्रियक्रोष्टुभ्याम्

प्रियक्रोष्टुभ्यः

पञ्चमी

प्रियक्रोष्टुः / प्रियक्रोष्टोः/ प्रियक्रोष्टुनः

प्रियक्रोष्टुभ्याम्

प्रियक्रोष्टुभ्यः

षष्ठी

प्रियक्रोष्टुः/प्रियक्रोष्टोः /प्रियक्रोष्टुनः

प्रियक्रोष्टुनोः / प्रियक्रोष्ट्रोः / प्रियक्रोष्ट्वोः

प्रियक्रोष्टूनाम्

सप्तमी

प्रियक्रोष्टुनि / प्रियक्रोष्टरि / प्रियक्रोष्टौ

प्रियक्रोष्टुनोः/ प्रियक्रोष्ट्रोः / प्रियक्रोष्ट्वोः

प्रियक्रोष्टुषु

सम्बोधनम्

हे प्रियक्रोष्टु ! / हे प्रियक्रोष्टो!

हे प्रियक्रोष्टुनी!

हे प्रियक्रोष्टूनि!