Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - सुद्यो (Samskrit Shabdroop - सुद्यो)

सुद्यो

ओकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमासुद्यौःसुद्यावौसुद्यावः
द्वितीया (to)सुद्याम्सुद्यावौसुद्यावः
तृतीया (by/with/through)सुद्यवासुद्योभ्याम्सुद्योभिः
चतुर्थी (to/for)सुद्यवेसुद्योभ्याम्सुद्योभ्यः
पञ्चमी (from)सुद्योःसुद्योभ्याम्सुद्योभ्यः
षष्ठी (of/'s)सुद्योःसुद्यवोःसुद्यवाम्
सप्तमी (in/on/at/among)सुद्यविसुद्यवोःसुद्योषु
सम्बोधनम् (O!)हे सुद्यौः !हे सुद्यावौ !हे सुद्यावः !