संस्कृत शब्दरूप - सुद्यो (Samskrit Shabdroop - सुद्यो)

सुद्यो

ओकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

सुद्यौः

सुद्यावौ

सुद्यावः

द्वितीया

सुद्याम्

सुद्यावौ

सुद्यावः

तृतीया

सुद्यवा

सुद्योभ्याम्

सुद्योभिः

चतुर्थी

सुद्यवे

सुद्योभ्याम्

सुद्योभ्यः

पञ्चमी

सुद्योः

सुद्योभ्याम्

सुद्योभ्यः

षष्ठी

सुद्योः

सुद्यवोः

सुद्यवाम्

सप्तमी

सुद्यवि

सुद्यवोः

सुद्योषु

सम्बोधनम्

हे सुद्यौः !

हे सुद्यावौ !

हे सुद्यावः !