Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - स्मृतो (Samskrit Shabdroop - स्मृतो)

स्मृतो

ओकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमास्मृतौःस्मृतावौस्मृतावः
द्वितीया (to)स्मृताम्स्मृतावौस्मृतावः
तृतीया (by/with/through)स्मृतवास्मृतोभ्याम्स्मृतोभिः
चतुर्थी (to/for)स्मृतवेस्मृतोभ्याम्स्मृतोभ्यः
पञ्चमी (from)स्मृतोःस्मृतोभ्याम्स्मृतोभ्यः
षष्ठी (of/'s)स्मृतोःस्मृतवोःस्मृतवाम्
सप्तमी (in/on/at/among)स्मृतविस्मृतवोःस्मृतोषु
सम्बोधनम् (O!)हे स्मृतौ !हे स्मृतावौ !हे स्मृतावः !