संस्कृत शब्दरूप - स्मृतो (Samskrit Shabdroop - स्मृतो)

स्मृतो

ओकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

स्मृतौः

स्मृतावौ

स्मृतावः

द्वितीया

स्मृताम्

स्मृतावौ

स्मृतावः

तृतीया

स्मृतवा

स्मृतोभ्याम्

स्मृतोभिः

चतुर्थी

स्मृतवे

स्मृतोभ्याम्

स्मृतोभ्यः

पञ्चमी

स्मृतोः

स्मृतोभ्याम्

स्मृतोभ्यः

षष्ठी

स्मृतोः

स्मृतवोः

स्मृतवाम्

सप्तमी

स्मृतवि

स्मृतवोः

स्मृतोषु

सम्बोधनम्

हे स्मृतौ !

हे स्मृतावौ !

हे स्मृतावः !