Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - धातृ (Samskrit Shabdroop - धातृ)

धातृ

ऋकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाधाताधातारौधातारः
द्वितीया (to)धातारम्धातारौधातॄन्
तृतीया (by/with/through)धात्राधातृभ्याम्धातृभिः
चतुर्थी (to/for)धात्रेधातृभ्याम्धातृभ्यः
पञ्चमी (from)धातुःधातृभ्याम्धातृभ्यः
षष्ठी (of/'s)धातुःधात्रोःधातॄणाम्
सप्तमी (in/on/at/among)धातरिधात्रोःधातृषु
सम्बोधनम् (O!)हे धातः !हे धातारौ !हे धातारः !