Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - शुष्की (Samskrit Shabdroop - शुष्की)

शुष्की

ईकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशुष्कीःशुष्कियौशुष्कियः
द्वितीया (to)शुष्कियम्शुष्कियौशुष्कियः
तृतीया (by/with/through)शुष्कियाशुष्कीभ्याम्शुष्कीभिः
चतुर्थी (to/for)शुष्कियेशुष्कीभ्याम्शुष्कीभ्यः
पञ्चमी (from)शुष्कियःशुष्कीभ्याम्शुष्कीभ्यः
षष्ठी (of/'s)शुष्कियःशुष्कियोःशुष्कियाम्
सप्तमी (in/on/at/among)शुष्कियिशुष्कियोःशुष्कीषु
सम्बोधनम् (O!)हे शुष्कीः !हे शुष्कियौ !हे शुष्कियः !