संस्कृत शब्दरूप - शुष्की (Samskrit Shabdroop - शुष्की)

शुष्की

ईकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शुष्कीः

शुष्कियौ

शुष्कियः

द्वितीया

शुष्कियम्

शुष्कियौ

शुष्कियः

तृतीया

शुष्किया

शुष्कीभ्याम्

शुष्कीभिः

चतुर्थी

शुष्किये

शुष्कीभ्याम्

शुष्कीभ्यः

पञ्चमी

शुष्कियः

शुष्कीभ्याम्

शुष्कीभ्यः

षष्ठी

शुष्कियः

शुष्कियोः

शुष्कियाम्

सप्तमी

शुष्कियि

शुष्कियोः

शुष्कीषु

सम्बोधनम्

हे शुष्कीः !

हे शुष्कियौ !

हे शुष्कियः !