Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - सुभ्रू (Samskrit Shabdroop - सुभ्रू)

सुभ्रू

ऊकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमासुभ्रूःसुभ्रुवौसुभ्रुवः
द्वितीया (to)सुभ्रुवम्सुभ्रुवौसुभ्रुवः
तृतीया (by/with/through)सुभ्रुवासुभ्रूभ्याम्सुभ्रूभिः
चतुर्थी (to/for)सुभ्रुवे / सुभ्रुवैसुभ्रूभ्याम्सुभ्रूभ्यः
पञ्चमी (from)सुभ्रुवाः / सुभ्रुवःसुभ्रूभ्याम्सुभ्रूभ्यः
षष्ठी (of/'s)सुभ्रुवाः / सुभ्रुवःसुभ्रुवोःसुभ्रूणाम् / सुभ्रुवाम्
सप्तमी (in/on/at/among)सुभ्रुवाम् / सुभ्रुविसुभ्रुवोःसुभ्रूषु
सम्बोधनम् (O!)हे सुभ्रूः !हे सुभ्रुवौ !हे सुभ्रुवः !