संस्कृत शब्दरूप - सुभ्रू (Samskrit Shabdroop - सुभ्रू)

सुभ्रू

ऊकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

सुभ्रूः

सुभ्रुवौ

सुभ्रुवः

द्वितीया

सुभ्रुवम्

सुभ्रुवौ

सुभ्रुवः

तृतीया

सुभ्रुवा

सुभ्रूभ्याम्

सुभ्रूभिः

चतुर्थी

सुभ्रुवे / सुभ्रुवै

सुभ्रूभ्याम्

सुभ्रूभ्यः

पञ्चमी

सुभ्रुवाः / सुभ्रुवः

सुभ्रूभ्याम्

सुभ्रूभ्यः

षष्ठी

सुभ्रुवाः / सुभ्रुवः

सुभ्रुवोः

सुभ्रूणाम् / सुभ्रुवाम्

सप्तमी

सुभ्रुवाम् / सुभ्रुवि

सुभ्रुवोः

सुभ्रूषु

सम्बोधनम्

हे सुभ्रूः !

हे सुभ्रुवौ !

हे सुभ्रुवः !