Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - रात्रि (Samskrit Shabdroop - रात्रि)

रात्रि

इकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमारात्रिःरात्रीरात्रयः
द्वितीया (to)रात्रिम्रात्रीरात्रीः
तृतीया (by/with/through)रात्र्यारात्रिभ्याम्रात्रिभिः
चतुर्थी (to/for)रात्र्यै / रात्रयेरात्रिभ्याम्रात्रिभ्यः
पञ्चमी (from)रात्र्याः / रात्रेःरात्रिभ्याम्रात्रिभ्यः
षष्ठी (of/'s)रात्र्याः / रात्रेःरात्र्योःरात्रीणाम्
सप्तमी (in/on/at/among)रात्र्याम् / रात्रौरात्र्योःरात्रिषु
सम्बोधनम् (O!)हे रात्रे !हे रात्री !हे रात्रयः !