संस्कृत शब्दरूप - रात्रि (Samskrit Shabdroop - रात्रि)

रात्रि

इकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

रात्रिः

रात्री

रात्रयः

द्वितीया

रात्रिम्

रात्री

रात्रीः

तृतीया

रात्र्या

रात्रिभ्याम्

रात्रिभिः

चतुर्थी

रात्र्यै / रात्रये

रात्रिभ्याम्

रात्रिभ्यः

पञ्चमी

रात्र्याः / रात्रेः

रात्रिभ्याम्

रात्रिभ्यः

षष्ठी

रात्र्याः / रात्रेः

रात्र्योः

रात्रीणाम्

सप्तमी

रात्र्याम् / रात्रौ

रात्र्योः

रात्रिषु

सम्बोधनम्

हे रात्रे !

हे रात्री !

हे रात्रयः !