संस्कृत शब्दरूप - खारपायण (Samskrit Shabdroop - खारपायण)

खारपायण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

खारपायणः

खारपायणौ

खरपाः

द्वितीया

खारपायणम्

खारपायणौ

खरपान्

तृतीया

खारपायणेन

खारपायणाभ्याम्

खरपैः

चतुर्थी

खारपायणाय

खारपायणाभ्याम्

खरपेभ्यः

पञ्चमी

खारपायणात् / खारपायणाद्

खारपायणाभ्याम्

खरपेभ्यः

षष्ठी

खारपायणस्य

खारपायणयोः

खरपानाम्

सप्तमी

खारपायणे

खारपायणयोः

खरपेषु

सम्बोधनम्

हे खारपायण !

हे खारपायणौ !

हे खरपाः !