Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - खारपायण (Samskrit Shabdroop - खारपायण)

खारपायण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाखारपायणःखारपायणौखरपाः
द्वितीया (to)खारपायणम्खारपायणौखरपान्
तृतीया (by/with/through)खारपायणेनखारपायणाभ्याम्खरपैः
चतुर्थी (to/for)खारपायणायखारपायणाभ्याम्खरपेभ्यः
पञ्चमी (from)खारपायणात् / खारपायणाद्खारपायणाभ्याम्खरपेभ्यः
षष्ठी (of/'s)खारपायणस्यखारपायणयोःखरपानाम्
सप्तमी (in/on/at/among)खारपायणेखारपायणयोःखरपेषु
सम्बोधनम् (O!)हे खारपायण !हे खारपायणौ !हे खरपाः !