अद्य​ शुक्रवासरः।
🕞 ०३:३०:३९
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - सिम (Samskrit Shabdroop - सिम)

सिम

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमासिमःसिमौसिमे
द्वितीया (to)सिमम्सिमौसिमान्
तृतीया (by/with/through)सिमेनसिमाभ्याम्सिमैः
चतुर्थी (to/for)सिमस्मैसिमाभ्याम्सिमेभ्यः
पञ्चमी (from)सिमस्मात् / सिमस्माद्सिमाभ्याम्सिमेभ्यः
षष्ठी (of/'s)सिमस्यसिमयोःसिमेषाम्
सप्तमी (in/on/at/among)सिमस्मिन्सिमयोःसिमेषु
सम्बोधनम् (O!)हे सिम !हे सिमौ !हे सिमे !