संस्कृत शब्दरूप - सिम (Samskrit Shabdroop - सिम)

सिम

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

सिमः

सिमौ

सिमे

द्वितीया

सिमम्

सिमौ

सिमान्

तृतीया

सिमेन

सिमाभ्याम्

सिमैः

चतुर्थी

सिमस्मै

सिमाभ्याम्

सिमेभ्यः

पञ्चमी

सिमस्मात् / सिमस्माद्

सिमाभ्याम्

सिमेभ्यः

षष्ठी

सिमस्य

सिमयोः

सिमेषाम्

सप्तमी

सिमस्मिन्

सिमयोः

सिमेषु

सम्बोधनम्

हे सिम !

हे सिमौ !

हे सिमे !