Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - कतम (Samskrit Shabdroop - कतम)

कतम

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाकतमःकतमौकतमे
द्वितीया (to)कतमम्कतमौकतमान्
तृतीया (by/with/through)कतमेनकतमाभ्याम्कतमैः
चतुर्थी (to/for)कतमस्मैकतमाभ्याम्कतमेभ्यः
पञ्चमी (from)कतमस्मात् / कतमस्माद्कतमाभ्याम्कतमेभ्यः
षष्ठी (of/'s)कतमस्यकतमयोःकतमेषाम्
सप्तमी (in/on/at/among)कतमस्मिन्कतमयोःकतमेषु
सम्बोधनम् (O!)हे कतम !हे कतमौ !हे कतमे !