संस्कृत शब्दरूप - कतम (Samskrit Shabdroop - कतम)

कतम

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

कतमः

कतमौ

कतमे

द्वितीया

कतमम्

कतमौ

कतमान्

तृतीया

कतमेन

कतमाभ्याम्

कतमैः

चतुर्थी

कतमस्मै

कतमाभ्याम्

कतमेभ्यः

पञ्चमी

कतमस्मात् / कतमस्माद्

कतमाभ्याम्

कतमेभ्यः

षष्ठी

कतमस्य

कतमयोः

कतमेषाम्

सप्तमी

कतमस्मिन्

कतमयोः

कतमेषु

सम्बोधनम्

हे कतम !

हे कतमौ !

हे कतमे !