संस्कृत शब्दरूप - एक (Samskrit Shabdroop - एक)

एक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

एकः

एकौ

एके

द्वितीया

एकम्

एकौ

एकान्

तृतीया

एकेन

एकाभ्याम्

एकैः

चतुर्थी

एकस्मै

एकाभ्याम्

एकेभ्यः

पञ्चमी

एकस्मात् / एकस्माद्

एकाभ्याम्

एकेभ्यः

षष्ठी

एकस्य

एकयोः

एकेषाम्

सप्तमी

एकस्मिन्

एकयोः

एकेषु

सम्बोधनम्

हे एक !

हे एकौ !

हे एके !