Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - एक (Samskrit Shabdroop - एक)

एक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाएकःएकौएके
द्वितीया (to)एकम्एकौएकान्
तृतीया (by/with/through)एकेनएकाभ्याम्एकैः
चतुर्थी (to/for)एकस्मैएकाभ्याम्एकेभ्यः
पञ्चमी (from)एकस्मात् / एकस्माद्एकाभ्याम्एकेभ्यः
षष्ठी (of/'s)एकस्यएकयोःएकेषाम्
सप्तमी (in/on/at/among)एकस्मिन्एकयोःएकेषु
सम्बोधनम् (O!)हे एक !हे एकौ !हे एके !