Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - पक्वी (Samskrit Shabdroop - पक्वी)

पक्वी

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमापक्वीःपक्वियौपक्वियः
द्वितीया (to)पक्वियम्पक्वियौपक्वियः
तृतीया (by/with/through)पक्वियापक्वीभ्याम्पक्वीभिः
चतुर्थी (to/for)पक्वियेपक्वीभ्याम्पक्वीभ्यः
पञ्चमी (from)पक्वियःपक्वीभ्याम्पक्वीभ्यः
षष्ठी (of/'s)पक्वियःपक्वियोःपक्वियाम्
सप्तमी (in/on/at/among)पक्वियिपक्वियोःपक्वीषु
सम्बोधनम् (O!)हे पक्वीः !हे पक्वियौ !हे पक्वियः !