#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ष्णुह् (Samskrit Shabdroop - ष्णुह्)

ष्णुह्

हकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

स्नुक् / स्नुग् / स्नुट् / स्नुड्

स्नुहौ

स्नुहः

द्वितीया

स्नुहम्

स्नुहौ

स्नुहः

तृतीया

स्नुहा

स्नुग्भ्याम् / स्नुड्भ्याम्

स्नुग्भिः / स्नुड्भिः

चतुर्थी

स्नुहे

स्नुग्भ्याम् / स्नुड्भ्याम्

स्नुग्भ्यः / स्नुड्भ्यः

पञ्चमी

स्नुहः

स्नुग्भ्याम् / स्नुड्भ्याम्

स्नुग्भ्यः / स्नुड्भ्यः

षष्ठी

स्नुहः

स्नुहोः

स्नुहाम्

सप्तमी

स्नुहि

स्नुहोः

स्नुक्षु / स्नुट्त्सु / स्नुट्सु

सम्बोधनम्

हे स्नुक्! / हे स्नुग्! / हे स्नुट्! /हे स्नुड्!

हे स्नुहौ!

हे स्नुहः!