#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - मुह् (Samskrit Shabdroop - मुह्)

मुह्

हकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मुक् / मुग् / मुट् / मुड्

मुहौ

मुहः

द्वितीया

मुहम्

मुहौ

मुहः

तृतीया

मुहा

मुग्भ्याम् / मुड्भ्याम्

मुग्भिः / मुड्भिः

चतुर्थी

मुहे

मुग्भ्याम् /मुड्भ्याम्

मुग्भ्यः / मुड्भ्यः

पञ्चमी

मुहः

मुग्भ्याम् /मुड्भ्याम्

मुग्भ्यः / मुड्भ्यः

षष्ठी

मुहः

मुहोः

मुहाम्

सप्तमी

मुहि

मुहोः

मुक्षु / मुट्त्सु / मुट्सु

सम्बोधनम्

हे मुक्! / हे मुग्! / हे मुट्! / हे मुड्!

हे मुहौ!

हे मुहः!