संस्कृत शब्दरूप - शयितव्य (Samskrit Shabdroop - शयितव्य)

शयितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शयितव्यम्

शयितव्ये

शयितव्यानि

द्वितीया

शयितव्यम्

शयितव्ये

शयितव्यानि

तृतीया

शयितव्येन

शयितव्याभ्याम्

शयितव्यैः

चतुर्थी

शयितव्याय

शयितव्याभ्याम्

शयितव्येभ्यः

पञ्चमी

शयितव्यात् / शयितव्याद्

शयितव्याभ्याम्

शयितव्येभ्यः

षष्ठी

शयितव्यस्य

शयितव्ययोः

शयितव्यानाम्

सप्तमी

शयितव्ये

शयितव्ययोः

शयितव्येषु

सम्बोधनम्

हे शयितव्य !

हे शयितव्ये !

हे शयितव्यानि !