Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - शयितव्य (Samskrit Shabdroop - शयितव्य)

शयितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशयितव्यम्शयितव्येशयितव्यानि
द्वितीया (to)शयितव्यम्शयितव्येशयितव्यानि
तृतीया (by/with/through)शयितव्येनशयितव्याभ्याम्शयितव्यैः
चतुर्थी (to/for)शयितव्यायशयितव्याभ्याम्शयितव्येभ्यः
पञ्चमी (from)शयितव्यात् / शयितव्याद्शयितव्याभ्याम्शयितव्येभ्यः
षष्ठी (of/'s)शयितव्यस्यशयितव्ययोःशयितव्यानाम्
सप्तमी (in/on/at/among)शयितव्येशयितव्ययोःशयितव्येषु
सम्बोधनम् (O!)हे शयितव्य !हे शयितव्ये !हे शयितव्यानि !