पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - शर (Samskrit Shabdroop - शर)

शर

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशरम्शरेशराणि
द्वितीयाशरम्शरेशराणि
तृतीयाशरेणशराभ्याम्शरैः
चतुर्थीशरायशराभ्याम्शरेभ्यः
पञ्चमीशरात् / शराद्शराभ्याम्शरेभ्यः
षष्ठीशरस्यशरयोःशराणाम्
सप्तमीशरेशरयोःशरेषु
सम्बोधनम्हे शर !हे शरे !हे शराणि !