संस्कृत शब्दरूप - शर (Samskrit Shabdroop - शर)

शर

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शरम्

शरे

शराणि

द्वितीया

शरम्

शरे

शराणि

तृतीया

शरेण

शराभ्याम्

शरैः

चतुर्थी

शराय

शराभ्याम्

शरेभ्यः

पञ्चमी

शरात् / शराद्

शराभ्याम्

शरेभ्यः

षष्ठी

शरस्य

शरयोः

शराणाम्

सप्तमी

शरे

शरयोः

शरेषु

सम्बोधनम्

हे शर !

हे शरे !

हे शराणि !