Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - शर (Samskrit Shabdroop - शर)

शर

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशरम्शरेशराणि
द्वितीया (to)शरम्शरेशराणि
तृतीया (by/with/through)शरेणशराभ्याम्शरैः
चतुर्थी (to/for)शरायशराभ्याम्शरेभ्यः
पञ्चमी (from)शरात् / शराद्शराभ्याम्शरेभ्यः
षष्ठी (of/'s)शरस्यशरयोःशराणाम्
सप्तमी (in/on/at/among)शरेशरयोःशरेषु
सम्बोधनम् (O!)हे शर !हे शरे !हे शराणि !