Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - शयनीय (Samskrit Shabdroop - शयनीय)

शयनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशयनीयम्शयनीयेशयनीयानि
द्वितीया (to)शयनीयम्शयनीयेशयनीयानि
तृतीया (by/with/through)शयनीयेनशयनीयाभ्याम्शयनीयैः
चतुर्थी (to/for)शयनीयायशयनीयाभ्याम्शयनीयेभ्यः
पञ्चमी (from)शयनीयात् / शयनीयाद्शयनीयाभ्याम्शयनीयेभ्यः
षष्ठी (of/'s)शयनीयस्यशयनीययोःशयनीयानाम्
सप्तमी (in/on/at/among)शयनीयेशयनीययोःशयनीयेषु
सम्बोधनम् (O!)हे शयनीय !हे शयनीये !हे शयनीयानि !