संस्कृत शब्दरूप - शयनीय (Samskrit Shabdroop - शयनीय)
शयनीय
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | शयनीयम् | शयनीये | शयनीयानि |
द्वितीया (to) | शयनीयम् | शयनीये | शयनीयानि |
तृतीया (by/with/through) | शयनीयेन | शयनीयाभ्याम् | शयनीयैः |
चतुर्थी (to/for) | शयनीयाय | शयनीयाभ्याम् | शयनीयेभ्यः |
पञ्चमी (from) | शयनीयात् / शयनीयाद् | शयनीयाभ्याम् | शयनीयेभ्यः |
षष्ठी (of/'s) | शयनीयस्य | शयनीययोः | शयनीयानाम् |
सप्तमी (in/on/at/among) | शयनीये | शयनीययोः | शयनीयेषु |
सम्बोधनम् (O!) | हे शयनीय ! | हे शयनीये ! | हे शयनीयानि ! |