संस्कृत शब्दरूप - शयनीय (Samskrit Shabdroop - शयनीय)

शयनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शयनीयम्

शयनीये

शयनीयानि

द्वितीया

शयनीयम्

शयनीये

शयनीयानि

तृतीया

शयनीयेन

शयनीयाभ्याम्

शयनीयैः

चतुर्थी

शयनीयाय

शयनीयाभ्याम्

शयनीयेभ्यः

पञ्चमी

शयनीयात् / शयनीयाद्

शयनीयाभ्याम्

शयनीयेभ्यः

षष्ठी

शयनीयस्य

शयनीययोः

शयनीयानाम्

सप्तमी

शयनीये

शयनीययोः

शयनीयेषु

सम्बोधनम्

हे शयनीय !

हे शयनीये !

हे शयनीयानि !