संस्कृत शब्दरूप - शयन (Samskrit Shabdroop - शयन)

शयन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शयनम्

शयने

शयनानि

द्वितीया

शयनम्

शयने

शयनानि

तृतीया

शयनेन

शयनाभ्याम्

शयनैः

चतुर्थी

शयनाय

शयनाभ्याम्

शयनेभ्यः

पञ्चमी

शयनात् / शयनाद्

शयनाभ्याम्

शयनेभ्यः

षष्ठी

शयनस्य

शयनयोः

शयनानाम्

सप्तमी

शयने

शयनयोः

शयनेषु

सम्बोधनम्

हे शयन !

हे शयने !

हे शयनानि !