Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - शयन (Samskrit Shabdroop - शयन)

शयन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशयनम्शयनेशयनानि
द्वितीया (to)शयनम्शयनेशयनानि
तृतीया (by/with/through)शयनेनशयनाभ्याम्शयनैः
चतुर्थी (to/for)शयनायशयनाभ्याम्शयनेभ्यः
पञ्चमी (from)शयनात् / शयनाद्शयनाभ्याम्शयनेभ्यः
षष्ठी (of/'s)शयनस्यशयनयोःशयनानाम्
सप्तमी (in/on/at/among)शयनेशयनयोःशयनेषु
सम्बोधनम् (O!)हे शयन !हे शयने !हे शयनानि !