Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - शय (Samskrit Shabdroop - शय)

शय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशयम्शयेशयानि
द्वितीया (to)शयम्शयेशयानि
तृतीया (by/with/through)शयेनशयाभ्याम्शयैः
चतुर्थी (to/for)शयायशयाभ्याम्शयेभ्यः
पञ्चमी (from)शयात् / शयाद्शयाभ्याम्शयेभ्यः
षष्ठी (of/'s)शयस्यशययोःशयानाम्
सप्तमी (in/on/at/among)शयेशययोःशयेषु
सम्बोधनम् (O!)हे शय !हे शये !हे शयानि !