संस्कृत शब्दरूप - शय (Samskrit Shabdroop - शय)

शय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शयम्

शये

शयानि

द्वितीया

शयम्

शये

शयानि

तृतीया

शयेन

शयाभ्याम्

शयैः

चतुर्थी

शयाय

शयाभ्याम्

शयेभ्यः

पञ्चमी

शयात् / शयाद्

शयाभ्याम्

शयेभ्यः

षष्ठी

शयस्य

शययोः

शयानाम्

सप्तमी

शये

शययोः

शयेषु

सम्बोधनम्

हे शय !

हे शये !

हे शयानि !