संस्कृत शब्दरूप - शम्य (Samskrit Shabdroop - शम्य)

शम्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शम्यम्

शम्ये

शम्यानि

द्वितीया

शम्यम्

शम्ये

शम्यानि

तृतीया

शम्येन

शम्याभ्याम्

शम्यैः

चतुर्थी

शम्याय

शम्याभ्याम्

शम्येभ्यः

पञ्चमी

शम्यात् / शम्याद्

शम्याभ्याम्

शम्येभ्यः

षष्ठी

शम्यस्य

शम्ययोः

शम्यानाम्

सप्तमी

शम्ये

शम्ययोः

शम्येषु

सम्बोधनम्

हे शम्य !

हे शम्ये !

हे शम्यानि !