Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - शम्य (Samskrit Shabdroop - शम्य)

शम्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशम्यम्शम्येशम्यानि
द्वितीया (to)शम्यम्शम्येशम्यानि
तृतीया (by/with/through)शम्येनशम्याभ्याम्शम्यैः
चतुर्थी (to/for)शम्यायशम्याभ्याम्शम्येभ्यः
पञ्चमी (from)शम्यात् / शम्याद्शम्याभ्याम्शम्येभ्यः
षष्ठी (of/'s)शम्यस्यशम्ययोःशम्यानाम्
सप्तमी (in/on/at/among)शम्येशम्ययोःशम्येषु
सम्बोधनम् (O!)हे शम्य !हे शम्ये !हे शम्यानि !