Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - शर्वित (Samskrit Shabdroop - शर्वित)

शर्वित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशर्वितम्शर्वितेशर्वितानि
द्वितीया (to)शर्वितम्शर्वितेशर्वितानि
तृतीया (by/with/through)शर्वितेनशर्विताभ्याम्शर्वितैः
चतुर्थी (to/for)शर्वितायशर्विताभ्याम्शर्वितेभ्यः
पञ्चमी (from)शर्वितात् / शर्विताद्शर्विताभ्याम्शर्वितेभ्यः
षष्ठी (of/'s)शर्वितस्यशर्वितयोःशर्वितानाम्
सप्तमी (in/on/at/among)शर्वितेशर्वितयोःशर्वितेषु
सम्बोधनम् (O!)हे शर्वित !हे शर्विते !हे शर्वितानि !