संस्कृत शब्दरूप - शर्वित (Samskrit Shabdroop - शर्वित)

शर्वित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शर्वितम्

शर्विते

शर्वितानि

द्वितीया

शर्वितम्

शर्विते

शर्वितानि

तृतीया

शर्वितेन

शर्विताभ्याम्

शर्वितैः

चतुर्थी

शर्विताय

शर्विताभ्याम्

शर्वितेभ्यः

पञ्चमी

शर्वितात् / शर्विताद्

शर्विताभ्याम्

शर्वितेभ्यः

षष्ठी

शर्वितस्य

शर्वितयोः

शर्वितानाम्

सप्तमी

शर्विते

शर्वितयोः

शर्वितेषु

सम्बोधनम्

हे शर्वित !

हे शर्विते !

हे शर्वितानि !