संस्कृत शब्दरूप - शल (Samskrit Shabdroop - शल)

शल

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शलम्

शले

शलानि

द्वितीया

शलम्

शले

शलानि

तृतीया

शलेन

शलाभ्याम्

शलैः

चतुर्थी

शलाय

शलाभ्याम्

शलेभ्यः

पञ्चमी

शलात् / शलाद्

शलाभ्याम्

शलेभ्यः

षष्ठी

शलस्य

शलयोः

शलानाम्

सप्तमी

शले

शलयोः

शलेषु

सम्बोधनम्

हे शल !

हे शले !

हे शलानि !