Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - शल (Samskrit Shabdroop - शल)

शल

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशलम्शलेशलानि
द्वितीया (to)शलम्शलेशलानि
तृतीया (by/with/through)शलेनशलाभ्याम्शलैः
चतुर्थी (to/for)शलायशलाभ्याम्शलेभ्यः
पञ्चमी (from)शलात् / शलाद्शलाभ्याम्शलेभ्यः
षष्ठी (of/'s)शलस्यशलयोःशलानाम्
सप्तमी (in/on/at/among)शलेशलयोःशलेषु
सम्बोधनम् (O!)हे शल !हे शले !हे शलानि !