संस्कृत शब्दरूप - शर्वर (Samskrit Shabdroop - शर्वर)

शर्वर

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शर्वरम्

शर्वरे

शर्वराणि

द्वितीया

शर्वरम्

शर्वरे

शर्वराणि

तृतीया

शर्वरेण

शर्वराभ्याम्

शर्वरैः

चतुर्थी

शर्वराय

शर्वराभ्याम्

शर्वरेभ्यः

पञ्चमी

शर्वरात् / शर्वराद्

शर्वराभ्याम्

शर्वरेभ्यः

षष्ठी

शर्वरस्य

शर्वरयोः

शर्वराणाम्

सप्तमी

शर्वरे

शर्वरयोः

शर्वरेषु

सम्बोधनम्

हे शर्वर !

हे शर्वरे !

हे शर्वराणि !