संस्कृत शब्दरूप - शर्वणीय (Samskrit Shabdroop - शर्वणीय)

शर्वणीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शर्वणीयम्

शर्वणीये

शर्वणीयानि

द्वितीया

शर्वणीयम्

शर्वणीये

शर्वणीयानि

तृतीया

शर्वणीयेन

शर्वणीयाभ्याम्

शर्वणीयैः

चतुर्थी

शर्वणीयाय

शर्वणीयाभ्याम्

शर्वणीयेभ्यः

पञ्चमी

शर्वणीयात् / शर्वणीयाद्

शर्वणीयाभ्याम्

शर्वणीयेभ्यः

षष्ठी

शर्वणीयस्य

शर्वणीययोः

शर्वणीयानाम्

सप्तमी

शर्वणीये

शर्वणीययोः

शर्वणीयेषु

सम्बोधनम्

हे शर्वणीय !

हे शर्वणीये !

हे शर्वणीयानि !