Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - शर्वण (Samskrit Shabdroop - शर्वण)

शर्वण

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशर्वणम्शर्वणेशर्वणानि
द्वितीया (to)शर्वणम्शर्वणेशर्वणानि
तृतीया (by/with/through)शर्वणेनशर्वणाभ्याम्शर्वणैः
चतुर्थी (to/for)शर्वणायशर्वणाभ्याम्शर्वणेभ्यः
पञ्चमी (from)शर्वणात् / शर्वणाद्शर्वणाभ्याम्शर्वणेभ्यः
षष्ठी (of/'s)शर्वणस्यशर्वणयोःशर्वणानाम्
सप्तमी (in/on/at/among)शर्वणेशर्वणयोःशर्वणेषु
सम्बोधनम् (O!)हे शर्वण !हे शर्वणे !हे शर्वणानि !