संस्कृत शब्दरूप - शर्वण (Samskrit Shabdroop - शर्वण)

शर्वण

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शर्वणम्

शर्वणे

शर्वणानि

द्वितीया

शर्वणम्

शर्वणे

शर्वणानि

तृतीया

शर्वणेन

शर्वणाभ्याम्

शर्वणैः

चतुर्थी

शर्वणाय

शर्वणाभ्याम्

शर्वणेभ्यः

पञ्चमी

शर्वणात् / शर्वणाद्

शर्वणाभ्याम्

शर्वणेभ्यः

षष्ठी

शर्वणस्य

शर्वणयोः

शर्वणानाम्

सप्तमी

शर्वणे

शर्वणयोः

शर्वणेषु

सम्बोधनम्

हे शर्वण !

हे शर्वणे !

हे शर्वणानि !