पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - शर्वक (Samskrit Shabdroop - शर्वक)

शर्वक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशर्वकम्शर्वकेशर्वकाणि
द्वितीयाशर्वकम्शर्वकेशर्वकाणि
तृतीयाशर्वकेणशर्वकाभ्याम्शर्वकैः
चतुर्थीशर्वकायशर्वकाभ्याम्शर्वकेभ्यः
पञ्चमीशर्वकात् / शर्वकाद्शर्वकाभ्याम्शर्वकेभ्यः
षष्ठीशर्वकस्यशर्वकयोःशर्वकाणाम्
सप्तमीशर्वकेशर्वकयोःशर्वकेषु
सम्बोधनम्हे शर्वक !हे शर्वके !हे शर्वकाणि !