Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - शर्वक (Samskrit Shabdroop - शर्वक)

शर्वक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशर्वकम्शर्वकेशर्वकाणि
द्वितीया (to)शर्वकम्शर्वकेशर्वकाणि
तृतीया (by/with/through)शर्वकेणशर्वकाभ्याम्शर्वकैः
चतुर्थी (to/for)शर्वकायशर्वकाभ्याम्शर्वकेभ्यः
पञ्चमी (from)शर्वकात् / शर्वकाद्शर्वकाभ्याम्शर्वकेभ्यः
षष्ठी (of/'s)शर्वकस्यशर्वकयोःशर्वकाणाम्
सप्तमी (in/on/at/among)शर्वकेशर्वकयोःशर्वकेषु
सम्बोधनम् (O!)हे शर्वक !हे शर्वके !हे शर्वकाणि !