संस्कृत शब्दरूप - शर्वक (Samskrit Shabdroop - शर्वक)

शर्वक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शर्वकम्

शर्वके

शर्वकाणि

द्वितीया

शर्वकम्

शर्वके

शर्वकाणि

तृतीया

शर्वकेण

शर्वकाभ्याम्

शर्वकैः

चतुर्थी

शर्वकाय

शर्वकाभ्याम्

शर्वकेभ्यः

पञ्चमी

शर्वकात् / शर्वकाद्

शर्वकाभ्याम्

शर्वकेभ्यः

षष्ठी

शर्वकस्य

शर्वकयोः

शर्वकाणाम्

सप्तमी

शर्वके

शर्वकयोः

शर्वकेषु

सम्बोधनम्

हे शर्वक !

हे शर्वके !

हे शर्वकाणि !