पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - शर्व (Samskrit Shabdroop - शर्व)

शर्व

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशर्वम्शर्वेशर्वाणि
द्वितीयाशर्वम्शर्वेशर्वाणि
तृतीयाशर्वेणशर्वाभ्याम्शर्वैः
चतुर्थीशर्वायशर्वाभ्याम्शर्वेभ्यः
पञ्चमीशर्वात् / शर्वाद्शर्वाभ्याम्शर्वेभ्यः
षष्ठीशर्वस्यशर्वयोःशर्वाणाम्
सप्तमीशर्वेशर्वयोःशर्वेषु
सम्बोधनम्हे शर्व !हे शर्वे !हे शर्वाणि !