Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - शर्व (Samskrit Shabdroop - शर्व)

शर्व

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशर्वम्शर्वेशर्वाणि
द्वितीया (to)शर्वम्शर्वेशर्वाणि
तृतीया (by/with/through)शर्वेणशर्वाभ्याम्शर्वैः
चतुर्थी (to/for)शर्वायशर्वाभ्याम्शर्वेभ्यः
पञ्चमी (from)शर्वात् / शर्वाद्शर्वाभ्याम्शर्वेभ्यः
षष्ठी (of/'s)शर्वस्यशर्वयोःशर्वाणाम्
सप्तमी (in/on/at/among)शर्वेशर्वयोःशर्वेषु
सम्बोधनम् (O!)हे शर्व !हे शर्वे !हे शर्वाणि !