संस्कृत शब्दरूप - शर्व (Samskrit Shabdroop - शर्व)

शर्व

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शर्वम्

शर्वे

शर्वाणि

द्वितीया

शर्वम्

शर्वे

शर्वाणि

तृतीया

शर्वेण

शर्वाभ्याम्

शर्वैः

चतुर्थी

शर्वाय

शर्वाभ्याम्

शर्वेभ्यः

पञ्चमी

शर्वात् / शर्वाद्

शर्वाभ्याम्

शर्वेभ्यः

षष्ठी

शर्वस्य

शर्वयोः

शर्वाणाम्

सप्तमी

शर्वे

शर्वयोः

शर्वेषु

सम्बोधनम्

हे शर्व !

हे शर्वे !

हे शर्वाणि !