संस्कृत शब्दरूप - शर्ब्य (Samskrit Shabdroop - शर्ब्य)

शर्ब्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शर्ब्यम्

शर्ब्ये

शर्ब्याणि

द्वितीया

शर्ब्यम्

शर्ब्ये

शर्ब्याणि

तृतीया

शर्ब्येण

शर्ब्याभ्याम्

शर्ब्यैः

चतुर्थी

शर्ब्याय

शर्ब्याभ्याम्

शर्ब्येभ्यः

पञ्चमी

शर्ब्यात् / शर्ब्याद्

शर्ब्याभ्याम्

शर्ब्येभ्यः

षष्ठी

शर्ब्यस्य

शर्ब्ययोः

शर्ब्याणाम्

सप्तमी

शर्ब्ये

शर्ब्ययोः

शर्ब्येषु

सम्बोधनम्

हे शर्ब्य !

हे शर्ब्ये !

हे शर्ब्याणि !