Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - शर्ब्य (Samskrit Shabdroop - शर्ब्य)

शर्ब्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशर्ब्यम्शर्ब्येशर्ब्याणि
द्वितीया (to)शर्ब्यम्शर्ब्येशर्ब्याणि
तृतीया (by/with/through)शर्ब्येणशर्ब्याभ्याम्शर्ब्यैः
चतुर्थी (to/for)शर्ब्यायशर्ब्याभ्याम्शर्ब्येभ्यः
पञ्चमी (from)शर्ब्यात् / शर्ब्याद्शर्ब्याभ्याम्शर्ब्येभ्यः
षष्ठी (of/'s)शर्ब्यस्यशर्ब्ययोःशर्ब्याणाम्
सप्तमी (in/on/at/among)शर्ब्येशर्ब्ययोःशर्ब्येषु
सम्बोधनम् (O!)हे शर्ब्य !हे शर्ब्ये !हे शर्ब्याणि !