संस्कृत शब्दरूप - शर्करीय (Samskrit Shabdroop - शर्करीय)

शर्करीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शर्करीयम्

शर्करीये

शर्करीयाणि

द्वितीया

शर्करीयम्

शर्करीये

शर्करीयाणि

तृतीया

शर्करीयेण

शर्करीयाभ्याम्

शर्करीयैः

चतुर्थी

शर्करीयाय

शर्करीयाभ्याम्

शर्करीयेभ्यः

पञ्चमी

शर्करीयात् / शर्करीयाद्

शर्करीयाभ्याम्

शर्करीयेभ्यः

षष्ठी

शर्करीयस्य

शर्करीययोः

शर्करीयाणाम्

सप्तमी

शर्करीये

शर्करीययोः

शर्करीयेषु

सम्बोधनम्

हे शर्करीय !

हे शर्करीये !

हे शर्करीयाणि !