संस्कृत शब्दरूप - शर्ध (Samskrit Shabdroop - शर्ध)

शर्ध

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शर्धम्

शर्धे

शर्धानि

द्वितीया

शर्धम्

शर्धे

शर्धानि

तृतीया

शर्धेन

शर्धाभ्याम्

शर्धैः

चतुर्थी

शर्धाय

शर्धाभ्याम्

शर्धेभ्यः

पञ्चमी

शर्धात् / शर्धाद्

शर्धाभ्याम्

शर्धेभ्यः

षष्ठी

शर्धस्य

शर्धयोः

शर्धानाम्

सप्तमी

शर्धे

शर्धयोः

शर्धेषु

सम्बोधनम्

हे शर्ध !

हे शर्धे !

हे शर्धानि !