Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - शर्ध (Samskrit Shabdroop - शर्ध)

शर्ध

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशर्धम्शर्धेशर्धानि
द्वितीया (to)शर्धम्शर्धेशर्धानि
तृतीया (by/with/through)शर्धेनशर्धाभ्याम्शर्धैः
चतुर्थी (to/for)शर्धायशर्धाभ्याम्शर्धेभ्यः
पञ्चमी (from)शर्धात् / शर्धाद्शर्धाभ्याम्शर्धेभ्यः
षष्ठी (of/'s)शर्धस्यशर्धयोःशर्धानाम्
सप्तमी (in/on/at/among)शर्धेशर्धयोःशर्धेषु
सम्बोधनम् (O!)हे शर्ध !हे शर्धे !हे शर्धानि !