Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - शरीरस्थ (Samskrit Shabdroop - शरीरस्थ)

शरीरस्थ

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशरीरस्थम्शरीरस्थेशरीरस्थानि
द्वितीया (to)शरीरस्थम्शरीरस्थेशरीरस्थानि
तृतीया (by/with/through)शरीरस्थेनशरीरस्थाभ्याम्शरीरस्थैः
चतुर्थी (to/for)शरीरस्थायशरीरस्थाभ्याम्शरीरस्थेभ्यः
पञ्चमी (from)शरीरस्थात् / शरीरस्थाद्शरीरस्थाभ्याम्शरीरस्थेभ्यः
षष्ठी (of/'s)शरीरस्थस्यशरीरस्थयोःशरीरस्थानाम्
सप्तमी (in/on/at/among)शरीरस्थेशरीरस्थयोःशरीरस्थेषु
सम्बोधनम् (O!)हे शरीरस्थ !हे शरीरस्थे !हे शरीरस्थानि !