संस्कृत शब्दरूप - शरीरस्थ (Samskrit Shabdroop - शरीरस्थ)

शरीरस्थ

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शरीरस्थम्

शरीरस्थे

शरीरस्थानि

द्वितीया

शरीरस्थम्

शरीरस्थे

शरीरस्थानि

तृतीया

शरीरस्थेन

शरीरस्थाभ्याम्

शरीरस्थैः

चतुर्थी

शरीरस्थाय

शरीरस्थाभ्याम्

शरीरस्थेभ्यः

पञ्चमी

शरीरस्थात् / शरीरस्थाद्

शरीरस्थाभ्याम्

शरीरस्थेभ्यः

षष्ठी

शरीरस्थस्य

शरीरस्थयोः

शरीरस्थानाम्

सप्तमी

शरीरस्थे

शरीरस्थयोः

शरीरस्थेषु

सम्बोधनम्

हे शरीरस्थ !

हे शरीरस्थे !

हे शरीरस्थानि !