संस्कृत शब्दरूप - शरितव्य (Samskrit Shabdroop - शरितव्य)
शरितव्य
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | शरितव्यम् | शरितव्ये | शरितव्यानि |
द्वितीया (to) | शरितव्यम् | शरितव्ये | शरितव्यानि |
तृतीया (by/with/through) | शरितव्येन | शरितव्याभ्याम् | शरितव्यैः |
चतुर्थी (to/for) | शरितव्याय | शरितव्याभ्याम् | शरितव्येभ्यः |
पञ्चमी (from) | शरितव्यात् / शरितव्याद् | शरितव्याभ्याम् | शरितव्येभ्यः |
षष्ठी (of/'s) | शरितव्यस्य | शरितव्ययोः | शरितव्यानाम् |
सप्तमी (in/on/at/among) | शरितव्ये | शरितव्ययोः | शरितव्येषु |
सम्बोधनम् (O!) | हे शरितव्य ! | हे शरितव्ये ! | हे शरितव्यानि ! |