संस्कृत शब्दरूप - शरितव्य (Samskrit Shabdroop - शरितव्य)

शरितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शरितव्यम्

शरितव्ये

शरितव्यानि

द्वितीया

शरितव्यम्

शरितव्ये

शरितव्यानि

तृतीया

शरितव्येन

शरितव्याभ्याम्

शरितव्यैः

चतुर्थी

शरितव्याय

शरितव्याभ्याम्

शरितव्येभ्यः

पञ्चमी

शरितव्यात् / शरितव्याद्

शरितव्याभ्याम्

शरितव्येभ्यः

षष्ठी

शरितव्यस्य

शरितव्ययोः

शरितव्यानाम्

सप्तमी

शरितव्ये

शरितव्ययोः

शरितव्येषु

सम्बोधनम्

हे शरितव्य !

हे शरितव्ये !

हे शरितव्यानि !