Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - शरितव्य (Samskrit Shabdroop - शरितव्य)

शरितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशरितव्यम्शरितव्येशरितव्यानि
द्वितीया (to)शरितव्यम्शरितव्येशरितव्यानि
तृतीया (by/with/through)शरितव्येनशरितव्याभ्याम्शरितव्यैः
चतुर्थी (to/for)शरितव्यायशरितव्याभ्याम्शरितव्येभ्यः
पञ्चमी (from)शरितव्यात् / शरितव्याद्शरितव्याभ्याम्शरितव्येभ्यः
षष्ठी (of/'s)शरितव्यस्यशरितव्ययोःशरितव्यानाम्
सप्तमी (in/on/at/among)शरितव्येशरितव्ययोःशरितव्येषु
सम्बोधनम् (O!)हे शरितव्य !हे शरितव्ये !हे शरितव्यानि !