Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - शरमय (Samskrit Shabdroop - शरमय)

शरमय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशरमयम्शरमयेशरमयाणि
द्वितीया (to)शरमयम्शरमयेशरमयाणि
तृतीया (by/with/through)शरमयेणशरमयाभ्याम्शरमयैः
चतुर्थी (to/for)शरमयायशरमयाभ्याम्शरमयेभ्यः
पञ्चमी (from)शरमयात् / शरमयाद्शरमयाभ्याम्शरमयेभ्यः
षष्ठी (of/'s)शरमयस्यशरमययोःशरमयाणाम्
सप्तमी (in/on/at/among)शरमयेशरमययोःशरमयेषु
सम्बोधनम् (O!)हे शरमय !हे शरमये !हे शरमयाणि !