संस्कृत शब्दरूप - शरमय (Samskrit Shabdroop - शरमय)

शरमय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शरमयम्

शरमये

शरमयाणि

द्वितीया

शरमयम्

शरमये

शरमयाणि

तृतीया

शरमयेण

शरमयाभ्याम्

शरमयैः

चतुर्थी

शरमयाय

शरमयाभ्याम्

शरमयेभ्यः

पञ्चमी

शरमयात् / शरमयाद्

शरमयाभ्याम्

शरमयेभ्यः

षष्ठी

शरमयस्य

शरमययोः

शरमयाणाम्

सप्तमी

शरमये

शरमययोः

शरमयेषु

सम्बोधनम्

हे शरमय !

हे शरमये !

हे शरमयाणि !