Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - शरीतव्य (Samskrit Shabdroop - शरीतव्य)

शरीतव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशरीतव्यम्शरीतव्येशरीतव्यानि
द्वितीया (to)शरीतव्यम्शरीतव्येशरीतव्यानि
तृतीया (by/with/through)शरीतव्येनशरीतव्याभ्याम्शरीतव्यैः
चतुर्थी (to/for)शरीतव्यायशरीतव्याभ्याम्शरीतव्येभ्यः
पञ्चमी (from)शरीतव्यात् / शरीतव्याद्शरीतव्याभ्याम्शरीतव्येभ्यः
षष्ठी (of/'s)शरीतव्यस्यशरीतव्ययोःशरीतव्यानाम्
सप्तमी (in/on/at/among)शरीतव्येशरीतव्ययोःशरीतव्येषु
सम्बोधनम् (O!)हे शरीतव्य !हे शरीतव्ये !हे शरीतव्यानि !