संस्कृत शब्दरूप - शरीतव्य (Samskrit Shabdroop - शरीतव्य)
शरीतव्य
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | शरीतव्यम् | शरीतव्ये | शरीतव्यानि |
द्वितीया (to) | शरीतव्यम् | शरीतव्ये | शरीतव्यानि |
तृतीया (by/with/through) | शरीतव्येन | शरीतव्याभ्याम् | शरीतव्यैः |
चतुर्थी (to/for) | शरीतव्याय | शरीतव्याभ्याम् | शरीतव्येभ्यः |
पञ्चमी (from) | शरीतव्यात् / शरीतव्याद् | शरीतव्याभ्याम् | शरीतव्येभ्यः |
षष्ठी (of/'s) | शरीतव्यस्य | शरीतव्ययोः | शरीतव्यानाम् |
सप्तमी (in/on/at/among) | शरीतव्ये | शरीतव्ययोः | शरीतव्येषु |
सम्बोधनम् (O!) | हे शरीतव्य ! | हे शरीतव्ये ! | हे शरीतव्यानि ! |