संस्कृत शब्दरूप - शरीतव्य (Samskrit Shabdroop - शरीतव्य)

शरीतव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शरीतव्यम्

शरीतव्ये

शरीतव्यानि

द्वितीया

शरीतव्यम्

शरीतव्ये

शरीतव्यानि

तृतीया

शरीतव्येन

शरीतव्याभ्याम्

शरीतव्यैः

चतुर्थी

शरीतव्याय

शरीतव्याभ्याम्

शरीतव्येभ्यः

पञ्चमी

शरीतव्यात् / शरीतव्याद्

शरीतव्याभ्याम्

शरीतव्येभ्यः

षष्ठी

शरीतव्यस्य

शरीतव्ययोः

शरीतव्यानाम्

सप्तमी

शरीतव्ये

शरीतव्ययोः

शरीतव्येषु

सम्बोधनम्

हे शरीतव्य !

हे शरीतव्ये !

हे शरीतव्यानि !