संस्कृत शब्दरूप - शरीर (Samskrit Shabdroop - शरीर)

शरीर

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शरीरम्

शरीरे

शरीराणि

द्वितीया

शरीरम्

शरीरे

शरीराणि

तृतीया

शरीरेण

शरीराभ्याम्

शरीरैः

चतुर्थी

शरीराय

शरीराभ्याम्

शरीरेभ्यः

पञ्चमी

शरीरात् / शरीराद्

शरीराभ्याम्

शरीरेभ्यः

षष्ठी

शरीरस्य

शरीरयोः

शरीराणाम्

सप्तमी

शरीरे

शरीरयोः

शरीरेषु

सम्बोधनम्

हे शरीर !

हे शरीरे !

हे शरीराणि !