संस्कृत शब्दरूप - शर्ध्य (Samskrit Shabdroop - शर्ध्य)

शर्ध्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

शर्ध्यम्

शर्ध्ये

शर्ध्यानि

द्वितीया

शर्ध्यम्

शर्ध्ये

शर्ध्यानि

तृतीया

शर्ध्येन

शर्ध्याभ्याम्

शर्ध्यैः

चतुर्थी

शर्ध्याय

शर्ध्याभ्याम्

शर्ध्येभ्यः

पञ्चमी

शर्ध्यात् / शर्ध्याद्

शर्ध्याभ्याम्

शर्ध्येभ्यः

षष्ठी

शर्ध्यस्य

शर्ध्ययोः

शर्ध्यानाम्

सप्तमी

शर्ध्ये

शर्ध्ययोः

शर्ध्येषु

सम्बोधनम्

हे शर्ध्य !

हे शर्ध्ये !

हे शर्ध्यानि !